MĀTIKĀ
Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Dhammasaṅgaṇīpāḷi Mātikā 1. Tikamātikā 1. (Ka) kusalā dhammā. (Kha) akusalā dhammā. (Ga) abyākatā dhammā. 2.
Đọc chi tiếtNamo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Dhammasaṅgaṇīpāḷi Mātikā 1. Tikamātikā 1. (Ka) kusalā dhammā. (Kha) akusalā dhammā. (Ga) abyākatā dhammā. 2.
Đọc chi tiết1. Cittuppādakaṇḍaṃ Kāmāvacarakusalaṃ Padabhājanī 1. Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā
Đọc chi tiết2. Rūpakaṇḍaṃ Uddeso 583. Katame dhammā abyākatā? Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ye ca dhammā
Đọc chi tiết3. Nikkhepakaṇḍaṃ Tikanikkhepaṃ 985. Katame dhammā kusalā? Tīṇi kusalamūlāni – alobho, adoso, amoho; taṃsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ,
Đọc chi tiết4. Aṭṭhakathākaṇḍaṃ Tikaatthuddhāro 1384. Katame dhammā kusalā? Catūsu bhūmīsu kusalaṃ – ime dhammā kusalā. 1385. Katame dhammā akusalā? Dvādasa akusalacittuppādā –
Đọc chi tiếtNamo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Puggalapaññattipāḷi Mātikā 1. Ekakauddeso 1. Cha paññattiyo – khandhapaññatti, āyatanapaññatti, dhātupaññatti, saccapaññatti, indriyapaññatti, puggalapaññattīti. 2.
Đọc chi tiếtNiddeso 1. Ekakapuggalapaññatti 1. Katamo ca puggalo samayavimutto? Idhekacco puggalo kālena kālaṃ samayena samayaṃ aṭṭha vimokkhe kāyena phusitvā [phassitvā (sī. pī.)] viharati, paññāya
Đọc chi tiếtNamo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Vibhaṅgapāḷi 1. Khandhavibhaṅgo 1. Suttantabhājanīyaṃ 1. Pañcakkhandhā – rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho. 1. Rūpakkhandho
Đọc chi tiết2. Āyatanavibhaṅgo 1. Suttantabhājanīyaṃ 154. Dvādasāyatanāni – cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ, saddāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ, kāyāyatanaṃ, phoṭṭhabbāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ. Cakkhuṃ aniccaṃ
Đọc chi tiết3. Dhātuvibhaṅgo 1. Suttantabhājanīyaṃ 172. Cha dhātuyo – pathavīdhātu [paṭhavīdhātu (sī. syā.) evamuparipi], āpodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu. 173. Tattha katamā pathavīdhātu?
Đọc chi tiết4. Saccavibhaṅgo 1. Suttantabhājanīyaṃ 189. Cattāri ariyasaccāni – dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ [dukkhasamudayo (syā.)] ariyasaccaṃ, dukkhanirodhaṃ [dukkhanirodho (syā.)] ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. 1. Dukkhasaccaṃ 190. Tattha
Đọc chi tiết5. Indriyavibhaṅgo 1. Abhidhammabhājanīyaṃ 219. Bāvīsatindriyāni – cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ,
Đọc chi tiết6. Paṭiccasamuppādavibhaṅgo 1. Suttantabhājanīyaṃ 225. Avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ,
Đọc chi tiết7. Satipaṭṭhānavibhaṅgo 1. Suttantabhājanīyaṃ 355. Cattāro satipaṭṭhānā – idha bhikkhu ajjhattaṃ kāye kāyānupassī viharati bahiddhā kāye kāyānupassī viharati ajjhattabahiddhā kāye kāyānupassī
Đọc chi tiết8. Sammappadhānavibhaṅgo 1. Suttantabhājanīyaṃ 390. Cattāro sammappadhānā – idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ
Đọc chi tiết