1. ĀNISAṂSAVAGGO
Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāyo Dasakanipātapāḷi 1. Paṭhamapaṇṇāsakaṃ 1. Ānisaṃsavaggo 1. Kimatthiyasuttaṃ 1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā
Đọc chi tiếtNamo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāyo Dasakanipātapāḷi 1. Paṭhamapaṇṇāsakaṃ 1. Ānisaṃsavaggo 1. Kimatthiyasuttaṃ 1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā
Đọc chi tiết2. Nāthavaggo 1. Senāsanasuttaṃ 11. ‘‘Pañcaṅgasamannāgato , bhikkhave, bhikkhu pañcaṅgasamannāgataṃ senāsanaṃ sevamāno bhajamāno nacirasseva āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme
Đọc chi tiết3. Mahāvaggo 1. Sīhanādasuttaṃ 21. ‘‘Sīho , bhikkhave, migarājā sāyanhasamayaṃ āsayā nikkhamati. Āsayā nikkhamitvā vijambhati. Vijambhitvā samantā catuddisaṃ [catuddisā (syā. ka.) a.
Đọc chi tiết4. Upālivaggo 1. Upālisuttaṃ 31. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā
Đọc chi tiết5. Akkosavaggo 1. Vivādasuttaṃ 41. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli
Đọc chi tiết(6) 1. Sacittavaggo 1. Sacittasuttaṃ 51. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti.
Đọc chi tiết(7) 2. Yamakavaggo 1. Avijjāsuttaṃ 61. ‘‘Purimā , bhikkhave, koṭi na paññāyati avijjāya – ‘ito pubbe avijjā nāhosi, atha pacchā samabhavī’ti.
Đọc chi tiết(8) 3. Ākaṅkhavaggo 1. Ākaṅkhasuttaṃ 71.[a. ni. 4.12; itivu. 111] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū
Đọc chi tiết(9) 4. Theravaggo 1. Vāhanasuttaṃ 81. Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. Atha kho āyasmā vāhano yena bhagavā tenupasaṅkami;
Đọc chi tiết(10) 5. Upālivaggo 1. Kāmabhogīsuttaṃ 91. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami;
Đọc chi tiết(11) 1. Samaṇasaññāvaggo 1. Samaṇasaññāsuttaṃ 101. ‘‘Tisso imā, bhikkhave, samaṇasaññā bhāvitā bahulīkatā satta dhamme paripūrenti. Katamā tisso? Vevaṇṇiyamhi ajjhupagato, parapaṭibaddhā me
Đọc chi tiết(12) 2. Paccorohaṇivaggo 1. Paṭhamaadhammasuttaṃ 113.[a. ni. 10.171] ‘‘Adhammo ca, bhikkhave, veditabbo anattho ca; dhammo ca veditabbo attho ca. Adhammañca viditvā anatthañca,
Đọc chi tiết(13) 3. Parisuddhavaggo 1. Paṭhamasuttaṃ 123. ‘‘Dasayime , bhikkhave, dhammā parisuddhā pariyodātā, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo,
Đọc chi tiết(14) 4. Sādhuvaggo 1. Sādhusuttaṃ 134.[a. ni. 10.178] ‘‘Sādhuñca vo, bhikkhave, desessāmi asādhuñca. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho
Đọc chi tiết(15) 5. Ariyavaggo 1. Ariyamaggasuttaṃ 145. ‘‘Ariyamaggañca vo, bhikkhave, dhammaṃ desessāmi anariyamaggañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, anariyo maggo? Micchādiṭṭhi…pe… micchāvimutti
Đọc chi tiết