1. SEKHABALAVAGGO
Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāyo Pañcakanipātapāḷi 1. Paṭhamapaṇṇāsakaṃ 1. Sekhabalavaggo 1. Saṃkhittasuttaṃ 1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā
Đọc chi tiếtNamo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāyo Pañcakanipātapāḷi 1. Paṭhamapaṇṇāsakaṃ 1. Sekhabalavaggo 1. Saṃkhittasuttaṃ 1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā
Đọc chi tiết2. Balavaggo 1. Ananussutasuttaṃ 11. ‘‘Pubbāhaṃ , bhikkhave, ananussutesu dhammesu abhiññāvosānapāramippatto paṭijānāmi. Pañcimāni, bhikkhave, tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṃ
Đọc chi tiết3. Pañcaṅgikavaggo 1. Paṭhamaagāravasuttaṃ 21. ‘‘So vata, bhikkhave, bhikkhu agāravo appatisso asabhāgavuttiko ‘sabrahmacārīsu ābhisamācārikaṃ dhammaṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati. ‘Ābhisamācārikaṃ dhammaṃ aparipūretvā
Đọc chi tiết4. Sumanavaggo 1. Sumanasuttaṃ 31. Ekaṃ samayaṃ…pe… anāthapiṇḍikassa ārāme. Atha kho sumanā rājakumārī pañcahi rathasatehi pañcahi rājakumārisatehi parivutā yena bhagavā tenupasaṅkami;
Đọc chi tiết5. Muṇḍarājavaggo 1. Ādiyasuttaṃ 41. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā
Đọc chi tiết(6) 1. Nīvaraṇavaggo 1. Āvaraṇasuttaṃ 51. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū
Đọc chi tiết(7) 2. Saññāvaggo 1. Paṭhamasaññāsuttaṃ 61. ‘‘Pañcimā , bhikkhave, saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā. Katamā pañca? Asubhasaññā, maraṇasaññā,
Đọc chi tiết(8) 3. Yodhājīvavaggo 1. Paṭhamacetovimuttiphalasuttaṃ 71. ‘‘Pañcime , bhikkhave, dhammā bhāvitā bahulīkatā cetovimuttiphalā ca honti cetovimuttiphalānisaṃsā ca, paññāvimuttiphalā ca honti paññāvimuttiphalānisaṃsā
Đọc chi tiết(9) 4. Theravaggo 1. Rajanīyasuttaṃ 81. ‘‘Pañcahi , bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca
Đọc chi tiết(10) 5. Kakudhavaggo 1. Paṭhamasampadāsuttaṃ 91. ‘‘Pañcimā , bhikkhave, sampadā. Katamā pañca? Saddhāsampadā, sīlasampadā, sutasampadā, cāgasampadā, paññāsampadā – imā kho, bhikkhave,
Đọc chi tiết(11) 1. Phāsuvihāravaggo 1. Sārajjasuttaṃ 101. ‘‘Pañcime , bhikkhave, sekhavesārajjakaraṇā dhammā. Katame pañca? Idha, bhikkhave, bhikkhu saddho hoti, sīlavā hoti, bahussuto
Đọc chi tiết(12) 2. Andhakavindavaggo 1. Kulūpakasuttaṃ 111. ‘‘Pañcahi , bhikkhave, dhammehi samannāgato kulūpako bhikkhu kulesu appiyo ca hoti amanāpo ca agaru ca
Đọc chi tiết(13) 3. Gilānavaggo 1. Gilānasuttaṃ 121. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena gilānasālā
Đọc chi tiết(14) 4. Rājavaggo 1. Paṭhamacakkānuvattanasuttaṃ 131. ‘‘Pañcahi , bhikkhave, aṅgehi samannāgato rājā cakkavattī dhammeneva cakkaṃ vatteti [pavatteti (syā. pī. ka.)]; taṃ hoti
Đọc chi tiết(15) 5. Tikaṇḍakīvaggo 1. Avajānātisuttaṃ 141. ‘‘Pañcime , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame pañca? Datvā avajānāti, saṃvāsena avajānāti, ādheyyamukho [ādiyyamukho (sī.),
Đọc chi tiết