1. DHANAVAGGO
Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāyo Sattakanipātapāḷi Paṭhamapaṇṇāsakaṃ 1. Dhanavaggo 1. Paṭhamapiyasuttaṃ 1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ
Đọc chi tiếtNamo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāyo Sattakanipātapāḷi Paṭhamapaṇṇāsakaṃ 1. Dhanavaggo 1. Paṭhamapiyasuttaṃ 1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ
Đọc chi tiết2. Anusayavaggo 1. Paṭhamaanusayasuttaṃ 11. ‘‘Sattime , bhikkhave, anusayā. Katame satta? Kāmarāgānusayo, paṭighānusayo , diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo , avijjānusayo. Ime kho, bhikkhave,
Đọc chi tiết3. Vajjisattakavaggo 1. Sārandadasuttaṃ 21. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati sārandade cetiye. Atha kho sambahulā licchavī yena
Đọc chi tiết4. Devatāvaggo 1. Appamādagāravasuttaṃ 32. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
Đọc chi tiết5. Mahāyaññavaggo 1. Sattaviññāṇaṭṭhitisuttaṃ 44.[dī. ni. 3.332; cūḷani. posālamāṇavapucchāniddesa 83] ‘‘Sattimā , bhikkhave, viññāṇaṭṭhitiyo. Katamā satta? Santi, bhikkhave, sattā nānattakāyā nānattasaññino, seyyathāpi
Đọc chi tiết6. Abyākatavaggo 1. Abyākatasuttaṃ 54. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu
Đọc chi tiết7. Mahāvaggo 1. Hirīottappasuttaṃ 65.[a. ni. 5.24, 168; 2.6.50] ‘‘Hirottappe , bhikkhave, asati hirottappavipannassa hatūpaniso hoti indriyasaṃvaro; indriyasaṃvare asati indriyasaṃvaravipannassa hatūpanisaṃ hoti sīlaṃ;
Đọc chi tiết8. Vinayavaggo 1. Paṭhamavinayadharasuttaṃ 75.[pari. 327] ‘‘Sattahi , bhikkhave, dhammehi samannāgato bhikkhu vinayadharo hoti. Katamehi sattahi? Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ
Đọc chi tiết9. Samaṇavaggo 1. Bhikkhusuttaṃ 85.[mahāni. 18; cūḷani. ajitamāṇavapucchāniddesa 8] ‘‘Sattannaṃ , bhikkhave, dhammānaṃ bhinnattā bhikkhu hoti. Katamesaṃ sattannaṃ? Sakkāyadiṭṭhi bhinnā hoti, vicikicchā
Đọc chi tiết10. Āhuneyyavaggo 95. ‘‘Sattime , bhikkhave, puggalā āhuneyyā…pe… dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame satta? Idha, bhikkhave, ekacco puggalo cakkhusmiṃ aniccānupassī
Đọc chi tiết11. Rāgapeyyālaṃ 623. ‘‘Rāgassa , bhikkhave, abhiññāya satta dhammā bhāvetabbā. Katame satta? Satisambojjhaṅgo…pe… upekkhāsambojjhaṅgo – rāgassa, bhikkhave, abhiññāya ime satta dhammā
Đọc chi tiết