1. BRAHMAJĀLASUTTAṂ
Namo tassa bhagavato arahato sammāsambuddhassa Dīghanikāyo Sīlakkhandhavaggapāḷi 1. Brahmajālasuttaṃ Paribbājakakathā 1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā antarā ca rājagahaṃ
Đọc chi tiếtNamo tassa bhagavato arahato sammāsambuddhassa Dīghanikāyo Sīlakkhandhavaggapāḷi 1. Brahmajālasuttaṃ Paribbājakakathā 1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā antarā ca rājagahaṃ
Đọc chi tiết2. Sāmaññaphalasuttaṃ Rājāmaccakathā 150. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati jīvakassa komārabhaccassa ambavane mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi.
Đọc chi tiết3. Ambaṭṭhasuttaṃ 254. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena icchānaṅgalaṃ nāma
Đọc chi tiết4. Soṇadaṇḍasuttaṃ Campeyyakabrāhmaṇagahapatikā 300. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā aṅgesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena campā
Đọc chi tiết5. Kūṭadantasuttaṃ Khāṇumatakabrāhmaṇagahapatikā 323. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā magadhesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena khāṇumataṃ
Đọc chi tiết6. Mahālisuttaṃ Brāhmaṇadūtavatthu 359. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena sambahulā kosalakā
Đọc chi tiết7. Jāliyasuttaṃ Dvepabbajitavatthu 378. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena dve pabbajitā –
Đọc chi tiết8. Mahāsīhanādasuttaṃ Acelakassapavatthu 381. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruññāyaṃ [ujuññāyaṃ (sī. syā. kaṃ. pī.)] viharati kaṇṇakatthale migadāye. Atha kho acelo
Đọc chi tiết9. Poṭṭhapādasuttaṃ Poṭṭhapādaparibbājakavatthu 406. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena poṭṭhapādo
Đọc chi tiết10. Subhasuttaṃ Subhamāṇavavatthu 444. Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā ānando sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme aciraparinibbute bhagavati. Tena kho
Đọc chi tiết11. Kevaṭṭasuttaṃ Kevaṭṭagahapatiputtavatthu 481. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā nāḷandāyaṃ viharati pāvārikambavane. Atha kho kevaṭṭo gahapatiputto yena bhagavā tenupasaṅkami;
Đọc chi tiết12. Lohiccasuttaṃ Lohiccabrāhmaṇavatthu 501. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena sālavatikā
Đọc chi tiết13. Tevijjasuttaṃ 518. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena manasākaṭaṃ nāma
Đọc chi tiết