1. URAGAVAGGO
Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Suttanipātapāḷi 1. Uragavaggo 1. Uragasuttaṃ 1. Yo [yo ve (syā.)] uppatitaṃ vineti kodhaṃ, visaṭaṃ sappavisaṃva osadhehi [osadhebhi
Đọc chi tiếtNamo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Suttanipātapāḷi 1. Uragavaggo 1. Uragasuttaṃ 1. Yo [yo ve (syā.)] uppatitaṃ vineti kodhaṃ, visaṭaṃ sappavisaṃva osadhehi [osadhebhi
Đọc chi tiết2. Cūḷavaggo 1. Ratanasuttaṃ 224. Yānīdha bhūtāni samāgatāni, bhummāni [bhūmāni (ka.)] vā yāni va antalikkhe; Sabbeva bhūtā sumanā bhavantu, athopi sakkacca suṇantu bhāsitaṃ.
Đọc chi tiết3. Mahāvaggo 1. Pabbajjāsuttaṃ 407. Pabbajjaṃ kittayissāmi, yathā pabbaji cakkhumā; Yathā vīmaṃsamāno so, pabbajjaṃ samarocayi. 408. Sambādhoyaṃ gharāvāso, rajassāyatanaṃ iti; Abbhokāsova
Đọc chi tiết4. Aṭṭhakavaggo 1. Kāmasuttaṃ 772. Kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati; Addhā pītimano hoti, laddhā macco yadicchati. 773. Tassa ce kāmayānassa [kāmayamānassa
Đọc chi tiết5. Pārāyanavaggo Vatthugāthā 982. Kosalānaṃ purā rammā, agamā dakkhiṇāpathaṃ; Ākiñcaññaṃ patthayāno, brāhmaṇo mantapāragū. 983. So assakassa visaye, aḷakassa [muḷakassa (syā.), mūḷhakassa (ka.),
Đọc chi tiết