1. MŪLAPARIYĀYAVAGGO
Namo tassa bhagavato arahato sammāsambuddhassa Majjhimanikāyo Mūlapaṇṇāsapāḷi 1. Mūlapariyāyavaggo 1. Mūlapariyāyasuttaṃ 1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā ukkaṭṭhāyaṃ viharati
Đọc chi tiếtNamo tassa bhagavato arahato sammāsambuddhassa Majjhimanikāyo Mūlapaṇṇāsapāḷi 1. Mūlapariyāyavaggo 1. Mūlapariyāyasuttaṃ 1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā ukkaṭṭhāyaṃ viharati
Đọc chi tiết2. Sīhanādavaggo 1. Cūḷasīhanādasuttaṃ 139. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū
Đọc chi tiết3. Opammavaggo 1. Kakacūpamasuttaṃ 222. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena
Đọc chi tiết4. Mahāyamakavaggo 1. Cūḷagosiṅgasuttaṃ 325. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā nātike [nādike (sī. syā. pī.), ñātike (ka.)] viharati giñjakāvasathe. Tena kho
Đọc chi tiết5. Cūḷayamakavaggo 1. Sāleyyakasuttaṃ 439. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena sālā nāma
Đọc chi tiếtNamo tassa bhagavato arahato sammāsambuddhassa Majjhimanikāye Majjhimapaṇṇāsapāḷi 1. Gahapativaggo 1. Kandarakasuttaṃ 1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā campāyaṃ viharati
Đọc chi tiết2. Bhikkhuvaggo 1. Ambalaṭṭhikarāhulovādasuttaṃ 107. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā rāhulo
Đọc chi tiết3. Paribbājakavaggo 1. Tevijjavacchasuttaṃ 185. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena vacchagotto
Đọc chi tiết4. Rājavaggo 1. Ghaṭikārasuttaṃ 282. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Atha kho bhagavā maggā
Đọc chi tiết5. Brāhmaṇavaggo 1. Brahmāyusuttaṃ 383. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā videhesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Tena
Đọc chi tiếtNamo tassa bhagavato arahato sammāsambuddhassa Majjhimanikāye Uparipaṇṇāsapāḷi 1. Devadahavaggo 1. Devadahasuttaṃ 1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu viharati
Đọc chi tiết2. Anupadavaggo 1. Anupadasuttaṃ 93. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū
Đọc chi tiết3. Suññatavaggo 1. Cūḷasuññatasuttaṃ 176. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho āyasmā ānando sāyanhasamayaṃ
Đọc chi tiết4. Vibhaṅgavaggo 1. Bhaddekarattasuttaṃ 272. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū
Đọc chi tiết5. Saḷāyatanavaggo 1. Anāthapiṇḍikovādasuttaṃ 383. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena
Đọc chi tiết