1. KHANDHASAṂYUTTAṂ
Namo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāyo Khandhavaggo 1. Khandhasaṃyuttaṃ 1. Nakulapituvaggo 1. Nakulapitusuttaṃ 1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā
Đọc chi tiếtNamo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāyo Khandhavaggo 1. Khandhasaṃyuttaṃ 1. Nakulapituvaggo 1. Nakulapitusuttaṃ 1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā
Đọc chi tiết2. Rādhasaṃyuttaṃ 1. Paṭhamavaggo 1. Mārasuttaṃ 160. Sāvatthinidānaṃ . Atha kho āyasmā rādho yena bhagavā tenupasaṅkami ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Đọc chi tiết3. Diṭṭhisaṃyuttaṃ 1. Sotāpattivaggo 1. Vātasuttaṃ 206. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane. Bhagavā etadavoca – ‘‘kismiṃ nu kho, bhikkhave, sati, kiṃ
Đọc chi tiết4. Okkantasaṃyuttaṃ 1. Cakkhusuttaṃ 302. Sāvatthinidānaṃ . ‘‘Cakkhuṃ, bhikkhave, aniccaṃ vipariṇāmi aññathābhāvi; sotaṃ aniccaṃ vipariṇāmi aññathābhāvi; ghānaṃ aniccaṃ vipariṇāmi aññathābhāvi; jivhā
Đọc chi tiết5. Uppādasaṃyuttaṃ 1. Cakkhusuttaṃ 312. Sāvatthinidānaṃ . ‘‘Yo kho, bhikkhave, cakkhussa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.
Đọc chi tiết6. Kilesasaṃyuttaṃ 1. Cakkhusuttaṃ 322. Sāvatthinidānaṃ . ‘‘Yo, bhikkhave, cakkhusmiṃ chandarāgo, cittasseso upakkileso. Yo sotasmiṃ chandarāgo, cittasseso upakkileso. Yo ghānasmiṃ chandarāgo,
Đọc chi tiết7. Sāriputtasaṃyuttaṃ 1. Vivekajasuttaṃ 332. Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
Đọc chi tiết8. Nāgasaṃyuttaṃ 1. Suddhikasuttaṃ 342. Sāvatthinidānaṃ . ‘‘Catasso imā, bhikkhave, nāgayoniyo. Katamā catasso? Aṇḍajā nāgā, jalābujā nāgā, saṃsedajā nāgā, opapātikā nāgā
Đọc chi tiết9. Supaṇṇasaṃyuttaṃ 1. Suddhikasuttaṃ 392. Sāvatthinidānaṃ . ‘‘Catasso imā, bhikkhave, supaṇṇayoniyo. Katamā catasso? Aṇḍajā supaṇṇā, jalābujā supaṇṇā, saṃsedajā supaṇṇā, opapātikā supaṇṇā
Đọc chi tiết10. Gandhabbakāyasaṃyuttaṃ 1. Suddhikasuttaṃ 438. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme …pe… bhagavā etadavoca – ‘‘gandhabbakāyike vo, bhikkhave, deve desessāmi.
Đọc chi tiết11. Valāhakasaṃyuttaṃ 1. Suddhikasuttaṃ 550. Sāvatthinidānaṃ . ‘‘Valāhakakāyike vo, bhikkhave, deve desessāmi. Taṃ suṇātha. Katame ca, bhikkhave, valāhakakāyikā devā? Santi, bhikkhave,
Đọc chi tiết12. Vacchagottasaṃyuttaṃ 1. Rūpaaññāṇasuttaṃ 607. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā
Đọc chi tiết13. Jhānasaṃyuttaṃ 1. Samādhimūlakasamāpattisuttaṃ 662. Sāvatthinidānaṃ . ‘‘Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha , bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ
Đọc chi tiết