SOḶASAMAHĀVĀRO
Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Parivārapāḷi 1. Bhikkhuvibhaṅgo Soḷasamahāvāro 1. Katthapaññattivāro 1. Pārājikakaṇḍaṃ 1. Yaṃ tena bhagavatā jānatā passatā arahatā
Đọc chi tiếtNamo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Parivārapāḷi 1. Bhikkhuvibhaṅgo Soḷasamahāvāro 1. Katthapaññattivāro 1. Pārājikakaṇḍaṃ 1. Yaṃ tena bhagavatā jānatā passatā arahatā
Đọc chi tiếtSamuṭṭhānasīsasaṅkhepo Samuṭṭhānassuddānaṃ 257. Aniccā sabbe saṅkhārā, dukkhānattā ca saṅkhatā; Nibbānañceva paññatti, anattā iti nicchayā. Buddhacande anuppanne, buddhādicce anuggate; Tesaṃ sabhāgadhammānaṃ, nāmamattaṃ
Đọc chi tiếtAntarapeyyālaṃ Katipucchāvāro 271. Kati āpattiyo? Kati āpattikkhandhā? Kati vinītavatthūni? Kati agāravā? Kati gāravā? Kati vinītavatthūni? Kati vipattiyo? Kati āpattisamuṭṭhānā? Kati vivādamūlāni?
Đọc chi tiếtKhandhakapucchāvāro 320. Upasampadaṃ pucchissaṃ sanidānaṃ saniddesaṃ; Samukkaṭṭhapadānaṃ kati āpattiyo; Upasampadaṃ vissajjissaṃ sanidānaṃ saniddesaṃ; Samukkaṭṭhapadānaṃ dve āpattiyo. Uposathaṃ pucchissaṃ sanidānaṃ saniddesaṃ; Samukkaṭṭhapadānaṃ
Đọc chi tiếtEkuttarikanayo 1. Ekakavāro 321. Āpattikarā dhammā jānitabbā. Anāpattikarā dhammā jānitabbā. Āpatti jānitabbā. Anāpatti jānitabbā. Lahukā āpatti jānitabbā. Garukā āpatti jānitabbā. Sāvasesā
Đọc chi tiếtUposathādipucchāvissajjanā Ādimajjhantapucchanaṃ 332. Uposathakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Pavāraṇākammassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Tajjanīyakammassa ko ādi, kiṃ
Đọc chi tiếtGāthāsaṅgaṇikaṃ 1. Sattanagaresu paññattasikkhāpadaṃ 335. Ekaṃsaṃ cīvaraṃ katvā, paggaṇhitvāna añjaliṃ; Āsīsamānarūpova [āsiṃsamānarūpova (sī. syā.)], kissa tvaṃ idha māgato. Dvīsu vinayesu ye paññattā;
Đọc chi tiếtAdhikaraṇabhedo 1. Ukkoṭanabhedādi 340.[cūḷava. 215; pari. 275] Cattāri adhikaraṇāni. Vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ – imāni cattāri adhikaraṇāni. Imesaṃ catunnaṃ adhikaraṇānaṃ kati ukkoṭā?
Đọc chi tiếtAparagāthāsaṅgaṇikaṃ 1. Codanādipucchāvissajjanā 359. Codanā kimatthāya, sāraṇā kissa kāraṇā; Saṅgho kimatthāya, matikammaṃ pana kissa kāraṇā. Codanā sāraṇatthāya, niggahatthāya sāraṇā; Saṅgho pariggahatthāya,
Đọc chi tiếtCodanākaṇḍaṃ 1. Anuvijjakaanuyogo 360. Anuvijjake codako pucchitabbo – ‘‘yaṃ kho tvaṃ, āvuso, imaṃ bhikkhuṃ codesi, kimhi naṃ codesi, sīlavipattiyā vā codesi,
Đọc chi tiếtCūḷasaṅgāmo 1. Anuvijjakassapaṭipatti 365.[pari. 421] Saṅgāmāvacare bhikkhunā saṅghaṃ upasaṅkamantena nīcacittena saṅgho upasaṅkamitabbo rajoharaṇasamena cittena; āsanakusalena bhavitabbaṃ nisajjakusalena; there bhikkhū anupakhajjantena, nave
Đọc chi tiếtMahāsaṅgāmo 1. Voharantena jānitabbādi 368. Saṅgāmāvacare bhikkhunā saṅghe voharantena vatthu jānitabbaṃ, vipatti jānitabbā, āpatti jānitabbā, nidānaṃ jānitabbaṃ, ākāro jānitabbo, pubbāparaṃ jānitabbaṃ,
Đọc chi tiếtKathinabhedo 1. Kathinaatthatādi 403. Kassa kathinaṃ [kaṭhinaṃ (sī. syā.)] anatthataṃ? Kassa kathinaṃ atthataṃ? Kinti kathinaṃ anatthataṃ? Kinti kathinaṃ atthataṃ? Kassa kathinaṃ anatthatanti? Dvinnaṃ
Đọc chi tiếtUpālipañcakaṃ 1. Anissitavaggo 417. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami; upasaṅkamitvā
Đọc chi tiếtAtthāpattisamuṭṭhānaṃ 1. Pārājikaṃ 470. Atthāpatti acittako āpajjati, sacittako vuṭṭhāti. Atthāpatti sacittako āpajjati, acittako vuṭṭhāti. Atthāpatti acittako āpajjati, acittako vuṭṭhāti. Atthāpatti sacittako
Đọc chi tiết